Original

ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव ।यदृच्छोपगतास्तत्र राजानं परिमार्गिताः ॥ २८ ॥

Segmented

ते पूर्वम् पाण्डु-पुत्रेण पृष्टा हि आसन् सुतम् तव यदृच्छा-उपगताः तत्र राजानम् परि मार्गय्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
यदृच्छा यदृच्छा pos=n,comp=y
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
परि परि pos=i
मार्गय् मार्गय् pos=va,g=f,c=1,n=p,f=part