Original

तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः ।व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥ २७ ॥

Segmented

तेषाम् श्रुत्वा च संवादम् राज्ञः च सलिले सतः व्याधैः अभ्यजानन् राज-इन्द्र सलिल-स्थम् सुयोधनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
सलिले सलिल pos=n,g=n,c=7,n=s
सतः अस् pos=va,g=m,c=8,n=p,f=part
व्याधैः व्याध pos=n,g=m,c=8,n=s
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सलिल सलिल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s