Original

तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे ।निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥ २५ ॥

Segmented

ते ऽपि सर्वे महा-इष्वासाः अयुद्ध-अर्थिनि कौरवे निर्बन्धम् परमम् चक्रुः तदा वै युद्ध-काङ्क्षिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
अयुद्ध अयुद्ध pos=n,comp=y
अर्थिनि अर्थिन् pos=a,g=m,c=7,n=s
कौरवे कौरव pos=n,g=m,c=7,n=s
निर्बन्धम् निर्बन्ध pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
वै वै pos=i
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p