Original

ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः ।दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः ॥ २४ ॥

Segmented

ते तत्र विष्ठिताः तेषाम् सर्वम् तद् वचनम् रहः दुर्योधन-वचः च एव शुश्रुवुः संगता मिथः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विष्ठिताः विष्ठा pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
रहः रहस् pos=n,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
संगता संगम् pos=va,g=m,c=1,n=p,f=part
मिथः मिथस् pos=i