Original

नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो ।इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥ २१ ॥

Segmented

न अहत्वा सर्व-पाञ्चालान् विमोक्ष्ये कवचम् विभो इति सत्यम् ब्रवीमि एतत् तत् मे शृणु जनाधिप

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
विमोक्ष्ये विमुच् pos=v,p=1,n=s,l=lrt
कवचम् कवच pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
इति इति pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
जनाधिप जनाधिप pos=n,g=m,c=8,n=s