Original

मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् ।यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे ॥ २० ॥

Segmented

मा स्म यज्ञ-कृताम् प्रीतिम् प्राप्नुयाम् सत्-जन-उचिताम् यदि इमाम् रजनीम् व्युष्टाम् न निहन्मि परान् रणे

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
यज्ञ यज्ञ pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
यदि यदि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
व्युष्टाम् विवस् pos=va,g=f,c=2,n=s,f=part
pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
परान् पर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s