Original

कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् ।दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥ २ ॥

Segmented

कृतवर्मा कृपः च एव द्रोणपुत्रः च वीर्यवान् दुर्योधनः च मन्द-आत्मा राजा किम् अकरोत् तदा

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i