Original

इष्टापूर्तेन दानेन सत्येन च जपेन च ।शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥ १९ ॥

Segmented

इष्टापूर्तेन दानेन सत्येन च जपेन च शपे राजन् यथा हि अद्य निहनिष्यामि सोमकान्

Analysis

Word Lemma Parse
इष्टापूर्तेन इष्टापूर्त pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
जपेन जप pos=n,g=m,c=3,n=s
pos=i
शपे शप् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
हि हि pos=i
अद्य अद्य pos=i
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
सोमकान् सोमक pos=n,g=m,c=2,n=p