Original

संजय उवाच ।एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् ।उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् ॥ १८ ॥

Segmented

संजय उवाच एवम् उक्तो ऽब्रवीद् द्रौणी राजानम् युद्ध-दुर्मदम् उत्तिष्ठ राजन् भद्रम् ते विजेष्यामो रणे परान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्रौणी द्रौणि pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विजेष्यामो विजि pos=v,p=1,n=p,l=lrt
रणे रण pos=n,g=m,c=7,n=s
परान् पर pos=n,g=m,c=2,n=p