Original

विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे ।प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः ॥ १७ ॥

Segmented

विश्रम्य एकाम् निशाम् अद्य भवद्भिः सहितो रणे प्रतियोत्स्यामि अहम् शत्रूञ् श्वो न मे अस्ति अत्र संशयः

Analysis

Word Lemma Parse
विश्रम्य विश्रम् pos=vi
एकाम् एक pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
श्वो श्वस् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s