Original

विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः ।भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः ।उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥ १५ ॥

Segmented

विजेष्यामो वयम् सर्वे विश्रान्ता विगत-क्लमाः भवन्तः च परिश्रान्ता वयम् च भृश-विक्षताः उदीर्णम् च बलम् तेषाम् तेन युद्धम् न रोचये

Analysis

Word Lemma Parse
विजेष्यामो विजि pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विश्रान्ता विश्रम् pos=va,g=m,c=1,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
क्लमाः क्लम pos=n,g=m,c=1,n=p
भवन्तः भवत् pos=a,g=m,c=1,n=p
pos=i
परिश्रान्ता परिश्रम् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
भृश भृश pos=a,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
उदीर्णम् उदीर् pos=va,g=n,c=1,n=s,f=part
pos=i
बलम् बल pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तेन तेन pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat