Original

दुर्योधन उवाच ।दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् ।पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ॥ १४ ॥

Segmented

दुर्योधन उवाच दिष्ट्या पश्यामि वो मुक्तान् ईदृशात् पुरुष-क्षयतः पाण्डु-कौरव-सम्मर्दात् जीव् नर-ऋषभान्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वो त्वद् pos=n,g=,c=2,n=p
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
ईदृशात् ईदृश pos=a,g=m,c=5,n=s
पुरुष पुरुष pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
पाण्डु पाण्डु pos=n,comp=y
कौरव कौरव pos=n,comp=y
सम्मर्दात् सम्मर्द pos=n,g=m,c=5,n=s
जीव् जीव् pos=va,g=m,c=2,n=p,f=part
नर नर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p