Original

न ते वेगं विषहितुं शक्तास्तव विशां पते ।अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत ॥ १३ ॥

Segmented

न ते वेगम् विषहितुम् शक्ताः ते विशाम् पते अस्माभिः अभिगुप्तस्य तस्माद् उत्तिष्ठ भारत

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
वेगम् वेग pos=n,g=m,c=2,n=s
विषहितुम् विषह् pos=vi
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
अभिगुप्तस्य अभिगुप् pos=va,g=m,c=6,n=s,f=part
तस्माद् तस्मात् pos=i
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s