Original

तेषामपि बलं सर्वं हतं दुर्योधन त्वया ।प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥ १२ ॥

Segmented

तेषाम् अपि बलम् सर्वम् हतम् दुर्योधन त्वया प्रतिरब्धाः च भूयिष्ठम् ये शिष्टाः तत्र सैनिकाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रतिरब्धाः प्रतिरभ् pos=va,g=m,c=1,n=p,f=part
pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p