Original

राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् ।जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ ११ ॥

Segmented

राजन्न् उत्तिष्ठ युध्यस्व सह अस्माभिः युधिष्ठिरम् जित्वा वा पृथिवीम् भुङ्क्ष्व हतो वा स्वर्गम् आप्नुहि

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
वा वा pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot