Original

ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः ।अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ १० ॥

Segmented

ते तम् ह्रदम् समासाद्य यत्र शेते जनाधिपः अभ्यभाषन्त दुर्धर्षम् राजानम् सुप्तम् अम्भसि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
यत्र यत्र pos=i
शेते शी pos=v,p=3,n=s,l=lat
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
अभ्यभाषन्त अभिभाष् pos=v,p=3,n=p,l=lan
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
अम्भसि अम्भस् pos=n,g=n,c=7,n=s