Original

धृतराष्ट्र उवाच ।हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे ।मम सैन्यावशिष्टास्ते किमकुर्वत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच हतेषु सर्व-सैन्येषु पाण्डु-पुत्रैः रण-अजिरे मम सैन्य-अवशिष्टाः ते किम् अकुर्वत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतेषु हन् pos=va,g=n,c=7,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s