Original

एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् ।युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ।युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ॥ ९२ ॥

Segmented

एतावद् उक्त्वा वचनम् विदुरः सर्व-धर्म-विद् युयुत्सुम् समनुज्ञाप्य प्रविवेश नृप-क्षयम् युयुत्सुः अपि ताम् रात्रिम् स्व-गृहे न्यवसत् तदा

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i