Original

प्राप्तकालमिदं सर्वं भवतो भरतक्षये ।अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ॥ ९१ ॥

Segmented

प्राप्त-कालम् इदम् सर्वम् भवतो भरत-क्षये अद्य त्वम् इह विश्रान्तः श्वो ऽभिगन्ता युधिष्ठिरम्

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
भरत भरत pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
श्वो श्वस् pos=i
ऽभिगन्ता अभिगम् pos=v,p=3,n=s,l=lrt
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s