Original

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् ।प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ।अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् ॥ ९० ॥

Segmented

एतत् श्रुत्वा तु वचनम् वैश्यापुत्रेण भाषितम् प्राप्त-कालम् इति ज्ञात्वा विदुरः सर्व-धर्म-विद् अपूजयद् अमेय-आत्मा युयुत्सुम् वाक्य-कोविदम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
वैश्यापुत्रेण वैश्यापुत्र pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अपूजयद् पूजय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s