Original

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः ।प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥ ९ ॥

Segmented

तस्य ते शिरसा गृह्य वचनम् युद्ध-दुर्मदाः प्रत्युद्ययू रणे पार्थान् ते पुत्रस्य शासनात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
गृह्य ग्रह् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
प्रत्युद्ययू प्रत्युद्या pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s