Original

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ॥ ८७ ॥

Segmented

अपक्रान्ते तु नृपतौ स्कन्धावार-निवेशनात् भय-व्याकुलितम् सर्वम् प्राद्रवत् नगरम् प्रति

Analysis

Word Lemma Parse
अपक्रान्ते अपक्रम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नृपतौ नृपति pos=n,g=m,c=7,n=s
स्कन्धावार स्कन्धावार pos=n,comp=y
निवेशनात् निवेशन pos=n,g=n,c=5,n=s
भय भय pos=n,comp=y
व्याकुलितम् व्याकुलित pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i