Original

युयुत्सुरुवाच ।निहते शकुनौ तात सज्ञातिसुतबान्धवे ।हतशेषपरीवारो राजा दुर्योधनस्ततः ।स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ ८६ ॥

Segmented

युयुत्सुः उवाच निहते शकुनौ तात स ज्ञाति-सुत-बान्धवे हत-शेष-परीवारः राजा दुर्योधनः ततस् स्वकम् स हयम् उत्सृज्य प्राच्-मुखः प्राद्रवद् भयात्

Analysis

Word Lemma Parse
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शकुनौ शकुनि pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
सुत सुत pos=n,comp=y
बान्धवे बान्धव pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
शेष शेष pos=n,comp=y
परीवारः परीवार pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्वकम् स्वक pos=a,g=m,c=2,n=s
pos=i
हयम् हय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s