Original

तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ।अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि ॥ ८४ ॥

Segmented

तम् अब्रवीत् सत्यधृतिः प्रणतम् तु अग्रतस् स्थितम् अस्मिन् कुरु-क्षये वृत्ते दिष्ट्या त्वम् पुत्र जीवसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
प्रणतम् प्रणम् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat