Original

अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् ।राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥ ८३ ॥

Segmented

अपश्यत महा-प्राज्ञम् विदुरम् स अश्रु-लोचनम् राज्ञः समीपात् निष्क्रान्तम् शोक-उपहत-चेतसम्

Analysis

Word Lemma Parse
अपश्यत पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
समीपात् समीप pos=n,g=n,c=5,n=s
निष्क्रान्तम् निष्क्रम् pos=va,g=m,c=2,n=s,f=part
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s