Original

तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे ।प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥ ८२ ॥

Segmented

तैः च एव सहितः क्षिप्रम् अस्तम् गच्छति भास्करे प्रविष्टो हास्तिनपुरम् बाष्प-कण्ठः अश्रु-लोचनः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सहितः सहित pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s