Original

ततः स रथमास्थाय द्रुतमश्वानचोदयत् ।असंभावितवांश्चापि राजदारान्पुरं प्रति ॥ ८१ ॥

Segmented

ततः स रथम् आस्थाय द्रुतम् अश्वान् अचोदयत् असंभावितवत् च अपि राज-दारान् पुरम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
द्रुतम् द्रुतम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
असंभावितवत् असंभावितवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i