Original

एतमर्थं महाबाहुरुभयोः स न्यवेदयत् ।तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ।परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥ ८० ॥

Segmented

एतम् अर्थम् महा-बाहुः उभयोः स न्यवेदयत् तस्य प्रीतो ऽभवद् राजा नित्यम् करुण-वेदिता परिष्वज्य महा-बाहुः वैश्यापुत्रम् व्यसर्जयत्

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
तद् pos=n,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
करुण करुण pos=a,comp=y
वेदिता वेदितृ pos=a,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वैश्यापुत्रम् वैश्यापुत्र pos=n,g=m,c=2,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan