Original

समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् ।पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ॥ ८ ॥

Segmented

समासाद्य रणे सर्वान् पाण्डवान् स सुहृद्-गणान् पाञ्चाल्यम् च अपि स बलम् हत्वा शीघ्रम् निवर्तत

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
बलम् बल pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शीघ्रम् शीघ्रम् pos=i
निवर्तत निवृत् pos=v,p=2,n=p,l=lot