Original

दुर्योधनस्य सचिवा ये केचिदवशेषिताः ।राजदारानुपादाय व्यधावन्नगरं प्रति ॥ ७८ ॥

Segmented

दुर्योधनस्य सचिवा ये केचिद् अवशेषिताः राज-दारान् उपादाय व्यधावन् नगरम् प्रति

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
सचिवा सचिव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अवशेषिताः अवशेषय् pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
व्यधावन् विधाव् pos=v,p=3,n=p,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i