Original

अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ।विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ॥ ७७ ॥

Segmented

अहम् एको विमुक्तः तु भाग्य-योगात् यदृच्छया विद्रुतानि च सर्वाणि शिबिराणि समन्ततः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भाग्य भाग्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
विद्रुतानि विद्रु pos=va,g=n,c=1,n=p,f=part
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शिबिराणि शिबिर pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i