Original

जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः ।एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ।हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ॥ ७६ ॥

Segmented

जितो दुर्योधनः संख्ये पाण्डवैः भीम-विक्रमैः एकादश-चमू-भर्ता भ्रातरः च अस्य सूदिताः हताः च कुरवः सर्वे भीष्म-द्रोण-पुरःसराः

Analysis

Word Lemma Parse
जितो जि pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
एकादश एकादशन् pos=n,comp=y
चमू चमू pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सूदिताः सूदय् pos=va,g=m,c=1,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p