Original

ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः ।प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः ॥ ७२ ॥

Segmented

ताः स्त्रियो भरत-श्रेष्ठ सौकुमार्य-समन्वित प्रययुः नगरम् तूर्णम् हत-स्व-जन-बान्धवाः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सौकुमार्य सौकुमार्य pos=n,comp=y
समन्वित समन्वित pos=a,g=f,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
हत हन् pos=va,comp=y,f=part
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p