Original

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ॥ ७१ ॥

Segmented

अदृष्ट-पूर्वाः या नार्यो भास्करेन अपि वेश्मसु ददृशुः ताः महा-राज जना यान्तीः पुरम् प्रति

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वाः पूर्व pos=n,g=f,c=1,n=p
या यद् pos=n,g=f,c=1,n=p
नार्यो नारी pos=n,g=f,c=1,n=p
भास्करेन भास्कर pos=n,g=m,c=3,n=s
अपि अपि pos=i
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जना जन pos=n,g=m,c=1,n=p
यान्तीः या pos=va,g=f,c=2,n=p,f=part
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i