Original

आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः ।स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥ ७० ॥

Segmented

आस्थाय अश्वतरी-युक्तान् स्यन्दनान् अपरे जनाः स्वान् स्वान् दारान् उपादाय प्रययुः नगरम् प्रति

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
अश्वतरी अश्वतरी pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
स्यन्दनान् स्यन्दन pos=n,g=m,c=2,n=p
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
दारान् दार pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i