Original

कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप ।उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ॥ ७ ॥

Segmented

कुञ्जरान् च हयान् च एव पादातान् च परंतप उवाच सहितान् सर्वान् धार्तराष्ट्र इदम् वचः

Analysis

Word Lemma Parse
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पादातान् पादात pos=n,g=m,c=2,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्तराष्ट्र धार्तराष्ट्र pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s