Original

वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते ।शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ।समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥ ६९ ॥

Segmented

शयनीयानि शुभ्राणि स्पर्ध्य-आस्तरणवत् च समादाय ययुः तूर्णम् नगरम् दार-रक्षिणः

Analysis

Word Lemma Parse
शयनीयानि शयनीय pos=n,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरणवत् आस्तरणवत् pos=a,g=n,c=2,n=p
pos=i
समादाय समादा pos=vi
ययुः या pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
दार दार pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p