Original

ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः ।राजदारानुपादाय प्रययुर्नगरं प्रति ॥ ६८ ॥

Segmented

ततो दुर्योधन-अमात्याः स अश्रु-कण्ठाः भृश-आतुराः राज-दारान् उपादाय प्रययुः नगरम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i