Original

आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत ।लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ॥ ६६ ॥

Segmented

आजघ्नुः करजैः च अपि पाणिभिः च शिरांसि उत लुलुवुः च तदा केशान् क्रुः तत्र तत्र ह

Analysis

Word Lemma Parse
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
करजैः करज pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
पाणिभिः पाणि pos=n,g=m,c=3,n=p
pos=i
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उत उत pos=i
लुलुवुः लू pos=v,p=3,n=p,l=lit
pos=i
तदा तदा pos=i
केशान् केश pos=n,g=m,c=2,n=p
क्रुः क्रुश् pos=va,g=f,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i