Original

ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः ।कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥ ६५ ॥

Segmented

ततस् ताः योषितो राजन् क्रन्दन्त्यो वै मुहुः मुहुः कुरर्य इव शब्देन नादयन्त्यो मही-तलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
योषितो योषित् pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
क्रन्दन्त्यो क्रन्द् pos=va,g=f,c=1,n=p,f=part
वै वै pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
कुरर्य कुररी pos=n,g=f,c=1,n=p
इव इव pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
नादयन्त्यो नादय् pos=va,g=f,c=1,n=p,f=part
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s