Original

तत्र विक्रोशतीनां च रुदतीनां च सर्वशः ।प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम् ॥ ६४ ॥

Segmented

तत्र विक्रोशतीनाम् च रुदतीनाम् च सर्वशः प्रादुरासीत् महान् शब्दः श्रुत्वा तद् बल-संक्षयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विक्रोशतीनाम् विक्रुश् pos=va,g=f,c=6,n=p,f=part
pos=i
रुदतीनाम् रुद् pos=va,g=f,c=6,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s