Original

ततो वृद्धा महाराज योषितां रक्षणो नराः ।राजदारानुपादाय प्रययुर्नगरं प्रति ॥ ६३ ॥

Segmented

ततो वृद्धा महा-राज योषिताम् रक्षणो नराः राज-दारान् उपादाय प्रययुः नगरम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
रक्षणो रक्षण pos=a,g=m,c=1,n=s
नराः नर pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i