Original

तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति ।सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ॥ ६२ ॥

Segmented

तत्र गुल्माः परित्रस्ताः सूर्ये च अस्तम् इते सति सर्वे विचुक्रुशुः श्रुत्वा पुत्राणाम् तव संक्षयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गुल्माः गुल्म pos=n,g=m,c=1,n=p
परित्रस्ताः परित्रस् pos=va,g=m,c=1,n=p,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
इते pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
श्रुत्वा श्रु pos=vi
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
संक्षयम् संक्षय pos=n,g=m,c=2,n=s