Original

ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् ।सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥ ६१ ॥

Segmented

ते तु माम् रथम् आरोप्य कृपस्य सु परिष्कृतम् सेना-निवेशम् आजग्मुः हत-शेषाः त्रयः रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
कृपस्य कृप pos=n,g=m,c=6,n=s
सु सु pos=i
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
सेना सेना pos=n,comp=y
निवेशम् निवेश pos=n,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p