Original

ते तु तत्र चिरं कालं विलप्य च महारथाः ।प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥ ६० ॥

Segmented

ते तु तत्र चिरम् कालम् विलप्य च महा-रथाः प्राद्रवन् रथिनाम् श्रेष्ठा दृष्ट्वा पाण्डु-सुतान् रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत्र तत्र pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
विलप्य विलप् pos=vi
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s