Original

अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ।तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ॥ ५८ ॥

Segmented

अश्वत्थामा तु तद् राजन् निशाम्य वचनम् मम तम् ह्रदम् विपुलम् प्रेक्ष्य करुणम् पर्यदेवयत्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निशाम्य निशामय् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan