Original

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ।ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ॥ ५७ ॥

Segmented

आख्यातवान् अहम् तेभ्यः तदा कुशलिनम् नृपम् तत् च एव सर्वम् आचक्षम् यत् माम् दुर्योधनो ऽब्रवीत् ह्रदम् च एव अहम् आचष्ट यम् प्रविष्टो नराधिपः

Analysis

Word Lemma Parse
आख्यातवान् आख्या pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
तदा तदा pos=i
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्षम् आचक्ष् pos=v,p=1,n=s,l=lan
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
यम् यद् pos=n,g=m,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s