Original

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।कच्चिद्दुर्योधनो राजा स नो जीवति संजय ॥ ५६ ॥

Segmented

अपृच्छन् च एव माम् सर्वे पुत्रम् तव जनाधिपम् कच्चिद् दुर्योधनो राजा स नो जीवति संजय

Analysis

Word Lemma Parse
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
कच्चिद् कच्चित् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
जीवति जीव् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s