Original

ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् ।उपयाय च मामूचुर्दिष्ट्या जीवसि संजय ॥ ५५ ॥

Segmented

ते सर्वे माम् अभिप्रेक्ष्य तूर्णम् अश्वान् अचोदयन् उपयाय च माम् ऊचुः दिष्ट्या जीवसि संजय

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
तूर्णम् तूर्णम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan
उपयाय उपया pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s