Original

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ ५४ ॥

Segmented

कृपम् शारद्वतम् वीरम् द्रौणिम् च रथिनाम् वरम् भोजम् च कृतवर्माणम् सहिताञ् शर-विक्षतान्

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
भोजम् भोज pos=n,g=m,c=2,n=s
pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
सहिताञ् सहित pos=a,g=m,c=2,n=p
शर शर pos=n,comp=y
विक्षतान् विक्षन् pos=va,g=m,c=2,n=p,f=part